Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং যূযং যদ্ দ্ৱিতীযং ৱৰং লভধ্ৱে তদৰ্থমিতঃ পূৰ্ৱ্ৱং তযা প্ৰত্যাশযা যুষ্মৎসমীপং গমিষ্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং যূযং যদ্ দ্ৱিতীযং ৱরং লভধ্ৱে তদর্থমিতঃ পূর্ৱ্ৱং তযা প্রত্যাশযা যুষ্মৎসমীপং গমিষ্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ ယူယံ ယဒ် ဒွိတီယံ ဝရံ လဘဓွေ တဒရ္ထမိတး ပူရွွံ တယာ ပြတျာၑယာ ယုၐ္မတ္သမီပံ ဂမိၐျာမိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:15
9 अन्तरसन्दर्भाः  

tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|


yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād


yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|


yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|


yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|


kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|


paśyata tṛtīyavāraṁ yuुṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्