Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 yataḥ katipayā lokāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyo bhūyāt| āmen|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতঃ কতিপযা লোকাস্তাং ৱিদ্যামৱলম্ব্য ৱিশ্ৱাসাদ্ ভ্ৰষ্টা অভৱন| প্ৰসাদস্তৱ সহাযো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতঃ কতিপযা লোকাস্তাং ৱিদ্যামৱলম্ব্য ৱিশ্ৱাসাদ্ ভ্রষ্টা অভৱন| প্রসাদস্তৱ সহাযো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတး ကတိပယာ လောကာသ္တာံ ဝိဒျာမဝလမ္ဗျ ဝိၑွာသာဒ် ဘြၐ္ဋာ အဘဝန၊ ပြသာဒသ္တဝ သဟာယော ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yataH katipayA lOkAstAM vidyAmavalambya vizvAsAd bhraSTA abhavana| prasAdastava sahAyO bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:21
13 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|


viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|


kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan,


yato'rthaspṛhā sarvveṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kecid viśvāsād abhraṁśanta nānākleśaiśca svān avidhyan|


mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|


prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|


mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्