Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ শাস্ত্ৰে লিখিতমিদমাস্তে, ৎৱং শস্যমৰ্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপৰমপি কাৰ্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ শাস্ত্রে লিখিতমিদমাস্তে, ৎৱং শস্যমর্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপরমপি কার্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် ၑာသ္တြေ လိခိတမိဒမာသ္တေ, တွံ ၑသျမရ္ဒ္ဒကဝၖၐသျာသျံ မာ ဗဓာနေတိ, အပရမပိ ကာရျျကၖဒ် ဝေတနသျ ယောဂျော ဘဝတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:18
13 अन्तरसन्दर्भाः  

anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|


aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|


śāstre yādṛśaṁ likhati viśvasiṣyati yastatra sa jano na trapiṣyate|


īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?


śāstre kiṁ likhati? ibrāhīm īśvare viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇito babhūva|


phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|


tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


yūyaṁ kiṁ manyadhve? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavet? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्