Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যত ইতঃ পূৰ্ৱ্ৱম্ অপি কাশ্চিৎ শযতানস্য পশ্চাদ্গামিন্যো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যত ইতঃ পূর্ৱ্ৱম্ অপি কাশ্চিৎ শযতানস্য পশ্চাদ্গামিন্যো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတ ဣတး ပူရွွမ် အပိ ကာၑ္စိတ် ၑယတာနသျ ပၑ္စာဒ္ဂါမိနျော ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:15
12 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|


āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|


mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|


yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati|


svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|


te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्