Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সা যৎ শিশুপোষণেনাতিথিসেৱনেন পৱিত্ৰলোকানাং চৰণপ্ৰক্ষালনেন ক্লিষ্টানাম্ উপকাৰেণ সৰ্ৱ্ৱৱিধসৎকৰ্ম্মাচৰণেন চ সৎকৰ্ম্মকৰণাৎ সুখ্যাতিপ্ৰাপ্তা ভৱেৎ তদপ্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সা যৎ শিশুপোষণেনাতিথিসেৱনেন পৱিত্রলোকানাং চরণপ্রক্ষালনেন ক্লিষ্টানাম্ উপকারেণ সর্ৱ্ৱৱিধসৎকর্ম্মাচরণেন চ সৎকর্ম্মকরণাৎ সুখ্যাতিপ্রাপ্তা ভৱেৎ তদপ্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သာ ယတ် ၑိၑုပေါၐဏေနာတိထိသေဝနေန ပဝိတြလောကာနာံ စရဏပြက္ၐာလနေန က္လိၐ္ဋာနာမ် ဥပကာရေဏ သရွွဝိဓသတ္ကရ္မ္မာစရဏေန စ သတ္ကရ္မ္မကရဏာတ် သုချာတိပြာပ္တာ ဘဝေတ် တဒပျာဝၑျကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:10
42 अन्तरसन्दर्भाः  

yaśca dāso dve poṭalike alabhata, sopi tā mudrā dviguṇīcakāra|


yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|


atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|


tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|


tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko


ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakoṣṭhaṁ samānīte ca vidhavāḥ svābhiḥ saha sthitikāle darkkayā kṛtāni yānyuttarīyāṇi paridheyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasṛṣu dikṣvatiṣṭhan|


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|


ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena


yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ|


aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|


tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|


yo'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanena dhanino sukalā dātāraśca bhavantu,


tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|


ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


yāni ca dharmmaśāstrāṇi khrīṣṭe yīśau viśvāsena paritrāṇaprāptaye tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagato'si|


tena ceśvarasya loko nipuṇaḥ sarvvasmai satkarmmaṇe susajjaśca bhavati|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|


dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्