Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yata īśvarasya vākyena prārthanayā ca tat pavitrībhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত ঈশ্ৱৰস্য ৱাক্যেন প্ৰাৰ্থনযা চ তৎ পৱিত্ৰীভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত ঈশ্ৱরস্য ৱাক্যেন প্রার্থনযা চ তৎ পৱিত্রীভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ ဤၑွရသျ ဝါကျေန ပြာရ္ထနယာ စ တတ် ပဝိတြီဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:5
8 अन्तरसन्दर्भाः  

tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|


tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|


yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire|


śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|


aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्