Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱৰো ৱিদ্যতে কিঞ্চেশ্ৱৰে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱরো ৱিদ্যতে কিঞ্চেশ্ৱরে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:5
28 अन्तरसन्दर्भाः  

ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|


iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ


ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|


sarvvoparisthaḥ sarvvavyāpī sarvveṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āste|


aparaṁ sarvveṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭo yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkṛtavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|


teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्