Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 মাকিদনিযাদেশে মম গমনকালে ৎৱম্ ইফিষনগৰে তিষ্ঠন্ ইতৰশিক্ষা ন গ্ৰহীতৱ্যা, অনন্তেষূপাখ্যানেষু ৱংশাৱলিষু চ যুষ্মাভি ৰ্মনো ন নিৱেশিতৱ্যম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 মাকিদনিযাদেশে মম গমনকালে ৎৱম্ ইফিষনগরে তিষ্ঠন্ ইতরশিক্ষা ন গ্রহীতৱ্যা, অনন্তেষূপাখ্যানেষু ৱংশাৱলিষু চ যুষ্মাভি র্মনো ন নিৱেশিতৱ্যম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 မာကိဒနိယာဒေၑေ မမ ဂမနကာလေ တွမ် ဣဖိၐနဂရေ တိၐ္ဌန် ဣတရၑိက္ၐာ န ဂြဟီတဝျာ, အနန္တေၐူပါချာနေၐု ဝံၑာဝလိၐု စ ယုၐ္မာဘိ ရ္မနော န နိဝေၑိတဝျမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:3
24 अन्तरसन्दर्भाः  

tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|


yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|


he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|


asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvve|


etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|


ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|


yato'rthaspṛhā sarvveṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kecid viśvāsād abhraṁśanta nānākleśaiśca svān avidhyan|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


yaḥ kaścid itaraśikṣāṁ karoti, asmākaṁ prabho ryīśukhrīṣṭasya hitavākyānīśvarabhakte ryogyāṁ śikṣāñca na svīkaroti


ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|


yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|


tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्