Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱৱিষযে কৃতজ্ঞতাং স্ৱীকুৰুধ্ৱং যত এতদেৱ খ্ৰীষ্টযীশুনা যুষ্মান্ প্ৰতি প্ৰকাশিতম্ ঈশ্ৱৰাভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱৱিষযে কৃতজ্ঞতাং স্ৱীকুরুধ্ৱং যত এতদেৱ খ্রীষ্টযীশুনা যুষ্মান্ প্রতি প্রকাশিতম্ ঈশ্ৱরাভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွဝိၐယေ ကၖတဇ္ဉတာံ သွီကုရုဓွံ ယတ ဧတဒေဝ ခြီၐ္ဋယီၑုနာ ယုၐ္မာန် ပြတိ ပြကာၑိတမ် ဤၑွရာဘိမတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:18
11 अन्तरसन्दर्भाः  

sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|


īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|


ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|


itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|


itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|


saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्