Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 aparañca viśvāsino yuṣmān prati vayaṁ kīdṛk pavitratvayathārthatvanirdoṣatvācāriṇo'bhavāmetyasmin īśvaro yūyañca sākṣiṇa ādhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্ৰতি ৱযং কীদৃক্ পৱিত্ৰৎৱযথাৰ্থৎৱনিৰ্দোষৎৱাচাৰিণোঽভৱামেত্যস্মিন্ ঈশ্ৱৰো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্রতি ৱযং কীদৃক্ পৱিত্রৎৱযথার্থৎৱনির্দোষৎৱাচারিণোঽভৱামেত্যস্মিন্ ঈশ্ৱরো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ ဝိၑွာသိနော ယုၐ္မာန် ပြတိ ဝယံ ကီဒၖက် ပဝိတြတွယထာရ္ထတွနိရ္ဒောၐတွာစာရိဏော'ဘဝါမေတျသ္မိန် ဤၑွရော ယူယဉ္စ သာက္ၐိဏ အာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:10
26 अन्तरसन्दर्भाः  

yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ|


teṣu tasya samīpam upasthiteṣu sa tebhya imāṁ kathāṁ kathitavān, aham āśiyādeśe prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamaye yathācaritavān tad yūyaṁ jānītha;


yuṣmabhyam aham īśvarasya sarvvān ādeśān prakāśayituṁ na nyavartte|


īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|


mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe|


yūyam asmān gṛhlīta| asmābhiḥ kasyāpyanyāyo na kṛtaḥ ko'pi na vañcitaḥ|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


vayaṁ kadāpi stutivādino nābhavāmeti yūyaṁ jānītha kadāpi chalavastreṇa lobhaṁ nācchādayāmetyasmin īśvaraḥ sākṣī vidyate|


yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


mamopadeśaḥ śiṣṭatābhiprāyo viśvāso rdharyyaṁ prema sahiṣṇutopadravaḥ kleśā


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्