1 थिस्सलुनीकियों 1:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script9 yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari9 यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্ৰৱেশং প্ৰাপ্তা যূযঞ্চ কথং প্ৰতিমা ৱিহাযেশ্ৱৰং প্ৰত্যাৱৰ্ত্তধ্ৱম্ অমৰং সত্যমীশ্ৱৰং সেৱিতুং अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্রৱেশং প্রাপ্তা যূযঞ্চ কথং প্রতিমা ৱিহাযেশ্ৱরং প্রত্যাৱর্ত্তধ্ৱম্ অমরং সত্যমীশ্ৱরং সেৱিতুং अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယတော ယုၐ္မန္မဓျေ ဝယံ ကီဒၖၑံ ပြဝေၑံ ပြာပ္တာ ယူယဉ္စ ကထံ ပြတိမာ ဝိဟာယေၑွရံ ပြတျာဝရ္တ္တဓွမ် အမရံ သတျမီၑွရံ သေဝိတုံ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|