Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাকং তাতস্যেশ্ৱৰস্য সাক্ষাৎ প্ৰভৌ যীশুখ্ৰীষ্টে যুষ্মাকং ৱিশ্ৱাসেন যৎ কাৰ্য্যং প্ৰেম্না যঃ পৰিশ্ৰমঃ প্ৰত্যাশযা চ যা তিতিক্ষা জাযতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাকং তাতস্যেশ্ৱরস্য সাক্ষাৎ প্রভৌ যীশুখ্রীষ্টে যুষ্মাকং ৱিশ্ৱাসেন যৎ কার্য্যং প্রেম্না যঃ পরিশ্রমঃ প্রত্যাশযা চ যা তিতিক্ষা জাযতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာကံ တာတသျေၑွရသျ သာက္ၐာတ် ပြဘော် ယီၑုခြီၐ္ဋေ ယုၐ္မာကံ ဝိၑွာသေန ယတ် ကာရျျံ ပြေမ္နာ ယး ပရိၑြမး ပြတျာၑယာ စ ယာ တိတိက္ၐာ ဇာယတေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:3
55 अन्तरसन्दर्भाः  

yadi mayi prīyadhve tarhi mamājñāḥ samācarata|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;


aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ


aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo


he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|


satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|


kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|


ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|


yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,


yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|


aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|


anena prakāreṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|


he mama priyabālakāḥ, vākyena jihvayā vāsmābhiḥ prema na karttavyaṁ kintu kāryyeṇa satyatayā caiva|


he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|


tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|


yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|


tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्