Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yūyaṁ premacumbanena parasparaṁ namaskuruta| yīśukhrīṣṭāśritānāṁ yuṣmākaṁ sarvveṣāṁ śānti rbhūyāt| āmen|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযং প্ৰেমচুম্বনেন পৰস্পৰং নমস্কুৰুত| যীশুখ্ৰীষ্টাশ্ৰিতানাং যুষ্মাকং সৰ্ৱ্ৱেষাং শান্তি ৰ্ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযং প্রেমচুম্বনেন পরস্পরং নমস্কুরুত| যীশুখ্রীষ্টাশ্রিতানাং যুষ্মাকং সর্ৱ্ৱেষাং শান্তি র্ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယံ ပြေမစုမ္ဗနေန ပရသ္ပရံ နမသ္ကုရုတ၊ ယီၑုခြီၐ္ဋာၑြိတာနာံ ယုၐ္မာကံ သရွွေၐာံ ၑာန္တိ ရ္ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyaM prEmacumbanEna parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:14
16 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|


aparam aṣṭame'hni gate sati thomāsahitaḥ śiṣyagaṇa ekatra militvā dvāraṁ ruddhvābhyantara āsīt, etarhi yīśusteṣāṁ madhyasthāne tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|


ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


sarvve bhrātaro yuṣmān namaskurvvante| yūyaṁ pavitracumbanena mitho namata|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्