Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পুৰা নোহস্য সমযে যাৱৎ পোতো নিৰমীযত তাৱদ্ ঈশ্ৱৰস্য দীৰ্ঘসহিষ্ণুতা যদা ৱ্যলম্বত তদা তেঽনাজ্ঞাগ্ৰাহিণোঽভৱন্| তেন পোতোনাল্পেঽৰ্থাদ্ অষ্টাৱেৱ প্ৰাণিনস্তোযম্ উত্তীৰ্ণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পুরা নোহস্য সমযে যাৱৎ পোতো নিরমীযত তাৱদ্ ঈশ্ৱরস্য দীর্ঘসহিষ্ণুতা যদা ৱ্যলম্বত তদা তেঽনাজ্ঞাগ্রাহিণোঽভৱন্| তেন পোতোনাল্পেঽর্থাদ্ অষ্টাৱেৱ প্রাণিনস্তোযম্ উত্তীর্ণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပုရာ နောဟသျ သမယေ ယာဝတ် ပေါတော နိရမီယတ တာဝဒ် ဤၑွရသျ ဒီရ္ဃသဟိၐ္ဏုတာ ယဒါ ဝျလမ္ဗတ တဒါ တေ'နာဇ္ဉာဂြာဟိဏော'ဘဝန်၊ တေန ပေါတောနာလ္ပေ'ရ္ထာဒ် အၐ္ဋာဝေဝ ပြာဏိနသ္တောယမ် ဥတ္တီရ္ဏား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:20
28 अन्तरसन्दर्भाः  

aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīrṇaṁ| yacca vartma tat kīdṛg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|


he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;


sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum


aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān|


ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|


purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanena majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nohaṁ rakṣitavān|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्