Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ঈশ্ৱৰস্যাভিমতাদ্ যদি যুষ্মাভিঃ ক্লেশঃ সোঢৱ্যস্তৰ্হি সদাচাৰিভিঃ ক্লেশসহনং ৱৰং ন চ কদাচাৰিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ঈশ্ৱরস্যাভিমতাদ্ যদি যুষ্মাভিঃ ক্লেশঃ সোঢৱ্যস্তর্হি সদাচারিভিঃ ক্লেশসহনং ৱরং ন চ কদাচারিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဤၑွရသျာဘိမတာဒ် ယဒိ ယုၐ္မာဘိး က္လေၑး သောဎဝျသ္တရှိ သဒါစာရိဘိး က္လေၑသဟနံ ဝရံ န စ ကဒါစာရိဘိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:17
10 अन्तरसन्दर्भाः  

tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|


yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|


tenāsmākaṁ kathāyām agṛhītāyām īśvarasya yathecchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|


tasmād yūyaṁ yadyapyānandena praphullā bhavatha tathāpi sāmprataṁ prayojanahetoḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhve|


itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|


pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|


yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|


kintu yuṣmākaṁ ko'pi hantā vā cairo vā duṣkarmmakṛd vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|


ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्