Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽভিষিক্তস্ত্ৰাতা যীশুস্তোযৰুধিৰাভ্যাম্ আগতঃ কেৱলং তোযেন নহি কিন্তু তোযৰুধিৰাভ্যাম্, আত্মা চ সাক্ষী ভৱতি যত আত্মা সত্যতাস্ৱৰূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽভিষিক্তস্ত্রাতা যীশুস্তোযরুধিরাভ্যাম্ আগতঃ কেৱলং তোযেন নহি কিন্তু তোযরুধিরাভ্যাম্, আত্মা চ সাক্ষী ভৱতি যত আত্মা সত্যতাস্ৱরূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'ဘိၐိက္တသ္တြာတာ ယီၑုသ္တောယရုဓိရာဘျာမ် အာဂတး ကေဝလံ တောယေန နဟိ ကိန္တု တောယရုဓိရာဘျာမ်, အာတ္မာ စ သာက္ၐီ ဘဝတိ ယတ အာတ္မာ သတျတာသွရူပး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:6
39 अन्तरसन्दर्भाः  

yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|


anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|


atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|


kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


yato madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śoṇitaṁ paramaṁ peyaṁ|


itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?


yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ


tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


kintu dvitīyaṁ koṣṭhaṁ prativarṣam ekakṛtva ekākinā mahāyājakena praviśyate kintvātmanimittaṁ lokānām ajñānakṛtapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tena na praviśyate|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्