Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কশ্চিদ্ যদি স্ৱভ্ৰাতৰম্ অমৃত্যুজনকং পাপং কুৰ্ৱ্ৱন্তং পশ্যতি তৰ্হি স প্ৰাৰ্থনাং কৰোতু তেনেশ্ৱৰস্তস্মৈ জীৱনং দাস্যতি, অৰ্থতো মৃত্যুজনকং পাপং যেন নাকাৰিতস্মৈ| কিন্তু মৃত্যুজনকম্ একং পাপম্ আস্তে তদধি তেন প্ৰাৰ্থনা ক্ৰিযতামিত্যহং ন ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কশ্চিদ্ যদি স্ৱভ্রাতরম্ অমৃত্যুজনকং পাপং কুর্ৱ্ৱন্তং পশ্যতি তর্হি স প্রার্থনাং করোতু তেনেশ্ৱরস্তস্মৈ জীৱনং দাস্যতি, অর্থতো মৃত্যুজনকং পাপং যেন নাকারিতস্মৈ| কিন্তু মৃত্যুজনকম্ একং পাপম্ আস্তে তদধি তেন প্রার্থনা ক্রিযতামিত্যহং ন ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကၑ္စိဒ် ယဒိ သွဘြာတရမ် အမၖတျုဇနကံ ပါပံ ကုရွွန္တံ ပၑျတိ တရှိ သ ပြာရ္ထနာံ ကရောတု တေနေၑွရသ္တသ္မဲ ဇီဝနံ ဒါသျတိ, အရ္ထတော မၖတျုဇနကံ ပါပံ ယေန နာကာရိတသ္မဲ၊ ကိန္တု မၖတျုဇနကမ် ဧကံ ပါပမ် အာသ္တေ တဒဓိ တေန ပြာရ္ထနာ ကြိယတာမိတျဟံ န ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:16
32 अन्तरसन्दर्भाः  

anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|


teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|


kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|


sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्