Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ते संसारात् जातास्ततो हेतोः संसाराद् भाषन्ते संसारश्च तेषां वाक्यानि गृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তে সংসাৰাৎ জাতাস্ততো হেতোঃ সংসাৰাদ্ ভাষন্তে সংসাৰশ্চ তেষাং ৱাক্যানি গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তে সংসারাৎ জাতাস্ততো হেতোঃ সংসারাদ্ ভাষন্তে সংসারশ্চ তেষাং ৱাক্যানি গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေ သံသာရာတ် ဇာတာသ္တတော ဟေတေား သံသာရာဒ် ဘာၐန္တေ သံသာရၑ္စ တေၐာံ ဝါကျာနိ ဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazca tESAM vAkyAni gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:5
15 अन्तरसन्दर्भाः  

tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti|


tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|


ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|


ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|


tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|


yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्