Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যীশুৰীশ্ৱৰস্য পুত্ৰ এতদ্ যেনাঙ্গীক্ৰিযতে তস্মিন্ ঈশ্ৱৰস্তিষ্ঠতি স চেশ্ৱৰে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যীশুরীশ্ৱরস্য পুত্র এতদ্ যেনাঙ্গীক্রিযতে তস্মিন্ ঈশ্ৱরস্তিষ্ঠতি স চেশ্ৱরে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယီၑုရီၑွရသျ ပုတြ ဧတဒ် ယေနာင်္ဂီကြိယတေ တသ္မိန် ဤၑွရသ္တိၐ္ဌတိ သ စေၑွရေ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:15
15 अन्तरसन्दर्भाः  

yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|


aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|


yo jano madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|


tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇena sākaṁ yadi pratyeṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyemi|


vastutaḥ prabhuṁ yīśuṁ yadi vadanena svīkaroṣi, tatheśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇena viśvasiṣi tarhi paritrāṇaṁ lapsyase|


tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|


yaḥ kaścit putraṁ nāṅgīkaroti sa pitaramapi na dhārayati yaśca putramaṅgīkaroti sa pitaramapi dhārayati|


ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|


aparaṁ tasyeyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusāreṇa ca parasparaṁ prema kurmmaḥ|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|


īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|


īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?


yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्