Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে প্ৰিযতমাঃ, অস্মদন্তঃকৰণং যদ্যস্মান্ ন দূষযতি তৰ্হি ৱযম্ ঈশ্ৱৰস্য সাক্ষাৎ প্ৰতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে প্রিযতমাঃ, অস্মদন্তঃকরণং যদ্যস্মান্ ন দূষযতি তর্হি ৱযম্ ঈশ্ৱরস্য সাক্ষাৎ প্রতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပြိယတမား, အသ္မဒန္တးကရဏံ ယဒျသ္မာန် န ဒူၐယတိ တရှိ ဝယမ် ဤၑွရသျ သာက္ၐာတ် ပြတိဘာနွိတာ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:21
17 अन्तरसन्दर्भाः  

yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|


mayā kimapyaparāddhamityahaṁ na vedmi kintvetena mama niraparādhatvaṁ na niścīyate prabhureva mama vicārayitāsti|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān|


ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


yato 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvaro mahān sarvvajñaśca|


sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|


tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्