Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 দুৰ্ব্বলান্ যৎ প্ৰতিপদ্যে তদৰ্থমহং দুৰ্ব্বলানাং কৃতে দুৰ্ব্বলইৱাভৱং| ইত্থং কেনাপি প্ৰকাৰেণ কতিপযা লোকা যন্মযা পৰিত্ৰাণং প্ৰাপ্নুযুস্তদৰ্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 দুর্ব্বলান্ যৎ প্রতিপদ্যে তদর্থমহং দুর্ব্বলানাং কৃতে দুর্ব্বলইৱাভৱং| ইত্থং কেনাপি প্রকারেণ কতিপযা লোকা যন্মযা পরিত্রাণং প্রাপ্নুযুস্তদর্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဒုရ္ဗ္ဗလာန် ယတ် ပြတိပဒျေ တဒရ္ထမဟံ ဒုရ္ဗ္ဗလာနာံ ကၖတေ ဒုရ္ဗ္ဗလဣဝါဘဝံ၊ ဣတ္ထံ ကေနာပိ ပြကာရေဏ ကတိပယာ လောကာ ယန္မယာ ပရိတြာဏံ ပြာပ္နုယုသ္တဒရ္ထံ ယော ယာဒၖၑ အာသီတ် တသျ ကၖတေ 'ဟံ တာဒၖၑဣဝါဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:22
12 अन्तरसन्दर्भाः  

tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|


yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|


asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|


ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|


he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatteा bhaviṣyati na veti tvayā kiṁ jñāyate?


ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye|


sarvveṣām anāyatto'haṁ yad bhūriśo lokān pratipadye tadarthaṁ sarvveṣāṁ dāsatvamaṅgīkṛtavān|


idṛśa ācāraḥ susaṁvādārthaṁ mayā kriyate yato'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|


yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?


he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्