Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 sarvveṣām anāyatto'haṁ yad bhūriśo lokān pratipadye tadarthaṁ sarvveṣāṁ dāsatvamaṅgīkṛtavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূৰিশো লোকান্ প্ৰতিপদ্যে তদৰ্থং সৰ্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূরিশো লোকান্ প্রতিপদ্যে তদর্থং সর্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာမ် အနာယတ္တော'ဟံ ယဒ် ဘူရိၑော လောကာန် ပြတိပဒျေ တဒရ္ထံ သရွွေၐာံ ဒါသတွမင်္ဂီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:19
21 अन्तरसन्दर्भाः  

yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayordvayoḥ sthitayostasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śṛṇoti, tarhi tvaṁ svabhrātaraṁ prāptavān,


ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|


satyametat, kintu mayā yaḥ saṁvedo nirddiśyate sa tava nahi parasyaiva|


ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|


he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatteा bhaviṣyati na veti tvayā kiṁ jñāyate?


ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?


paśyata tṛtīyavāraṁ yuुṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|


ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānuुgrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|


vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|


he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्