Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 susaṁvādagheṣaṇāt mama yaśo na jāyate yatastadghoṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghoṣayeyaṁ tarhi māṁ dhik|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 সুসংৱাদঘেষণাৎ মম যশো ন জাযতে যতস্তদ্ঘোষণং মমাৱশ্যকং যদ্যহং সুসংৱাদং ন ঘোষযেযং তৰ্হি মাং ধিক্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 সুসংৱাদঘেষণাৎ মম যশো ন জাযতে যতস্তদ্ঘোষণং মমাৱশ্যকং যদ্যহং সুসংৱাদং ন ঘোষযেযং তর্হি মাং ধিক্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သုသံဝါဒဃေၐဏာတ် မမ ယၑော န ဇာယတေ ယတသ္တဒ္ဃေါၐဏံ မမာဝၑျကံ ယဒျဟံ သုသံဝါဒံ န ဃောၐယေယံ တရှိ မာံ ဓိက်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:16
21 अन्तरसन्दर्भाः  

anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|


tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|


vayaṁ yad apaśyāma yadaśṛṇuma ca tanna pracārayiṣyāma etat kadāpi bhavituṁ na śaknoti|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|


ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|


īśvaraṁ prati yīśukhrīṣṭena mama ślāghākaraṇasya kāraṇam āste|


sa yadi nijakriyābhyaḥ sapuṇyo bhavet tarhi tasyātmaślāghāṁ karttuṁ panthā bhavediti satyaṁ, kintvīśvarasya samīpe nahi|


yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|


aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte


aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्