Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 devaprasāde sarvveṣām asmākaṁ jñānamāste tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu premato niṣṭhā jāyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 দেৱপ্রসাদে সর্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গর্ৱ্ৱং জনযতি কিন্তু প্রেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဒေဝပြသာဒေ သရွွေၐာမ် အသ္မာကံ ဇ္ဉာနမာသ္တေ တဒွယံ ဝိဒ္မး၊ တထာပိ ဇ္ဉာနံ ဂရွွံ ဇနယတိ ကိန္တု ပြေမတော နိၐ္ဌာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:1
35 अन्तरसन्दर्भाः  

ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?


ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


bhinnadeśīyānāṁ viśvāsilokānāṁ nikaṭe vayaṁ patraṁ likhitvetthaṁ sthirīkṛtavantaḥ, devaprasādabhojanaṁ raktaṁ galapīḍanamāritaprāṇibhojanaṁ vyabhicāraścaitebhyaḥ svarakṣaṇavyatirekeṇa teṣāmanyavidhipālanaṁ karaṇīyaṁ na|


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|


kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;


kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|


ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|


yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|


tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|


he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,


khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat


ahaṁ yuṣmān vijñān matvā prabhāṣe mayā yat kathyate tad yuṣmābhi rvivicyatāṁ|


kintu tatra yadi kaścid yuṣmān vadet bhakṣyametad devatāyāḥ prasāda iti tarhi tasya jñāpayituranurodhāt saṁvedasyārthañca tad yuṣmābhi rna bhoktavyaṁ| pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya,


he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|


khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyanto lokā garvvanti|


he bhrātaraḥ sarvvāṇyetāni mayātmānam āpallavañcoddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikena vaiparītyād apareṇa na ślāghiṣyadhba etādṛśīṁ śikṣāmāvayordṛṣṭāntāt lapsyadhve|


tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?


yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|


ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


adhikantu jñānaṁ sarvveṣāṁ nāsti yataḥ kecidadyāpi devatāṁ sammanya devaprasādamiva tad bhakṣyaṁ bhuñjate tena durbbalatayā teṣāṁ svāntāni malīmasāni bhavanti|


tasmāccaikaikasyāṅgasya svasvaparimāṇānusāreṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kṛtsnasya śarīrasya saṁyoge sammilane ca jāte premnā niṣṭhāṁ labhamānaṁ kṛtsnaṁ śarīraṁ vṛddhiṁ prāpnoti|


aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|


tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्