Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 উপোষণপ্ৰাৰ্থনযোঃ সেৱনাৰ্থম্ একমন্ত্ৰণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি ৰ্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পৰম্ ইন্দ্ৰিযাণাম্ অধৈৰ্য্যাৎ শযতান্ যদ্ যুষ্মান্ পৰীক্ষাং ন নযেৎ তদৰ্থং পুনৰেকত্ৰ মিলত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 উপোষণপ্রার্থনযোঃ সেৱনার্থম্ একমন্ত্রণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি র্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পরম্ ইন্দ্রিযাণাম্ অধৈর্য্যাৎ শযতান্ যদ্ যুষ্মান্ পরীক্ষাং ন নযেৎ তদর্থং পুনরেকত্র মিলত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဥပေါၐဏပြာရ္ထနယေား သေဝနာရ္ထမ် ဧကမန္တြဏာနာံ ယုၐ္မာကံ ကိယတ္ကာလံ ယာဝဒ် ယာ ပၖထက္သ္ထိတိ ရ္ဘဝတိ တဒနျော ဝိစ္ဆေဒေါ ယုၐ္မန္မဓျေ န ဘဝတု, တတး ပရမ် ဣန္ဒြိယာဏာမ် အဓဲရျျာတ် ၑယတာန် ယဒ် ယုၐ္မာန် ပရီက္ၐာံ န နယေတ် တဒရ္ထံ ပုနရေကတြ မိလတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:5
11 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|


tataḥ sa uktavān, yebhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kopi manuja etanmataṁ grahītuṁ na śaknoti|


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|


tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्