Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মাকং যানি শৰীৰাণি তানি খ্ৰীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্ৰীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কাৰিষ্যন্তে? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মাকং যানি শরীরাণি তানি খ্রীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্রীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কারিষ্যন্তে? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာကံ ယာနိ ၑရီရာဏိ တာနိ ခြီၐ္ဋသျာင်္ဂါနီတိ ကိံ ယူယံ န ဇာနီထ? အတး ခြီၐ္ဋသျ ယာနျင်္ဂါနိ တာနိ မယာပဟၖတျ ဝေၑျာယာ အင်္ဂါနိ ကိံ ကာရိၐျန္တေ? တန္န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:15
25 अन्तरसन्दर्भाः  

sa āgatya tān kṛṣīvalān hatvā pareṣāṁ hasteṣu tatkṣetraṁ samarpayiṣyati; iti kathāṁ śrutvā te 'vadan etādṛśī ghaṭanā na bhavatu|


tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|


tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|


itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagato vicārayitā bhaviṣyati?


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?


tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|


tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|


ekaikasya puruṣasyottamāṅgasvarūpaḥ khrīṣṭaḥ, yoṣitaścottamāṅgasvarūpaḥ pumān, khrīṣṭasya cottamāṅgasvarūpa īśvaraḥ|


yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|


udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|


mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?


dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ?


parantu yīśunā puṇyaprāptaye yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|


kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


yāvad vayaṁ sarvve viśvāsasyeśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|


yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|


sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्