Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 preritā vayaṁ śeṣā hantavyāśceveśvareṇa nidarśitāḥ| yato vayaṁ sarvvalokānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 প্ৰেৰিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱৰেণ নিদৰ্শিতাঃ| যতো ৱযং সৰ্ৱ্ৱলোকানাম্ অৰ্থতঃ স্ৱৰ্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 প্রেরিতা ৱযং শেষা হন্তৱ্যাশ্চেৱেশ্ৱরেণ নিদর্শিতাঃ| যতো ৱযং সর্ৱ্ৱলোকানাম্ অর্থতঃ স্ৱর্গীযদূতানাং মানৱানাঞ্চ কৌতুকাস্পদানি জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပြေရိတာ ဝယံ ၑေၐာ ဟန္တဝျာၑ္စေဝေၑွရေဏ နိဒရ္ၑိတား၊ ယတော ဝယံ သရွွလောကာနာမ် အရ္ထတး သွရ္ဂီယဒူတာနာံ မာနဝါနာဉ္စ ကော်တုကာသ္ပဒါနိ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:9
21 अन्तरसन्दर्भाः  

tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|


paulasyatmīyā āśiyādeśasthāḥ katipayāḥ pradhānalokāstasya samīpaṁ naramekaṁ preṣya tvaṁ raṅgabhūmiṁ māgā iti nyavedayan|


kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|


khrīṣṭo yadi kevalamihaloke 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyebhyo vayameva durbhāgyāḥ|


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,


varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|


ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?


apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्