Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 vayañcehalokasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tato hetorīśvareṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযঞ্চেহলোকস্যাত্মানং লব্ধৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱৰস্যৈৱাত্মানং লব্ধৱন্তঃ, ততো হেতোৰীশ্ৱৰেণ স্ৱপ্ৰসাদাদ্ অস্মভ্যং যদ্ যদ্ দত্তং তৎসৰ্ৱ্ৱম্ অস্মাভি ৰ্জ্ঞাতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযঞ্চেহলোকস্যাত্মানং লব্ধৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱরস্যৈৱাত্মানং লব্ধৱন্তঃ, ততো হেতোরীশ্ৱরেণ স্ৱপ্রসাদাদ্ অস্মভ্যং যদ্ যদ্ দত্তং তৎসর্ৱ্ৱম্ অস্মাভি র্জ্ঞাতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယဉ္စေဟလောကသျာတ္မာနံ လဗ္ဓဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျဲဝါတ္မာနံ လဗ္ဓဝန္တး, တတော ဟေတောရီၑွရေဏ သွပြသာဒါဒ် အသ္မဘျံ ယဒ် ယဒ် ဒတ္တံ တတ္သရွွမ် အသ္မာဘိ ရ္ဇ္ဉာတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:12
17 अन्तरसन्दर्भाः  

ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?


yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|


vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


yūyaṁ kiṁ manyadhve? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavet? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prema karoti?


yaḥ pavitrastasmād yūyam abhiṣekaṁ prāptavantastena sarvvāṇi jānītha|


aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्