Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কোঽপি তং প্ৰত্যনাদৰং ন কৰোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদৰ্থং যুষ্মাভিঃ সকুশলং প্ৰেষ্যতাং| ভ্ৰাতৃভিঃ সাৰ্দ্ধমহং তং প্ৰতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কোঽপি তং প্রত্যনাদরং ন করোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদর্থং যুষ্মাভিঃ সকুশলং প্রেষ্যতাং| ভ্রাতৃভিঃ সার্দ্ধমহং তং প্রতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကော'ပိ တံ ပြတျနာဒရံ န ကရောတု ကိန္တု သ မမာန္တိကံ ယဒ် အာဂန္တုံ ၑက္နုယာတ် တဒရ္ထံ ယုၐ္မာဘိး သကုၑလံ ပြေၐျတာံ၊ ဘြာတၖဘိး သာရ္ဒ္ဓမဟံ တံ ပြတီက္ၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:11
10 अन्तरसन्दर्भाः  

yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|


te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|


itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|


timathi ryadi yuṣmākaṁ samīpam āgacchet tarhi yena nirbhayaṁ yuṣmanmadhye vartteta tatra yuṣmābhi rmano nidhīyatāṁ yasmād ahaṁ yādṛk so'pi tādṛk prabhoḥ karmmaṇe yatate|


anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|


yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|


ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|


te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्