Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৱিত্ৰলোকানাং কৃতে যোঽৰ্থসংগ্ৰহস্তমধি গালাতীযদেশস্য সমাজা মযা যদ্ আদিষ্টাস্তদ্ যুষ্মাভিৰপি ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৱিত্রলোকানাং কৃতে যোঽর্থসংগ্রহস্তমধি গালাতীযদেশস্য সমাজা মযা যদ্ আদিষ্টাস্তদ্ যুষ্মাভিরপি ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဝိတြလောကာနာံ ကၖတေ ယော'ရ္ထသံဂြဟသ္တမဓိ ဂါလာတီယဒေၑသျ သမာဇာ မယာ ယဒ် အာဒိၐ္ဋာသ္တဒ် ယုၐ္မာဘိရပိ ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:1
20 अन्तरसन्दर्भाः  

āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|


barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|


teṣu phrugiyāgālātiyādeśamadhyena gateṣu satsu pavitra ātmā tān āśiyādeśe kathāṁ prakāśayituṁ pratiṣiddhavān|


tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|


bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|


tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;


tataḥ pitarastasyāḥ karau dhṛtvā uttolya pavitralokān vidhavāścāhūya teṣāṁ nikaṭe sajīvāṁ tāṁ samārpayat|


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|


yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|


he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|


ityarthaṁ sarvveṣu dharmmasamājeṣu sarvvatra khrīṣṭadharmmayogyā ye vidhayo mayopadiśyante tān yo yuṣmān smārayiṣyatyevambhūtaṁ prabhoḥ kṛte priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ preṣitavānahaṁ|


matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|


kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|


prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


yato yuṣmābhiḥ pavitralokānāṁ ya upakāro 'kāri kriyate ca teneśvarasya nāmne prakāśitaṁ prema śramañca vismarttum īśvaro'nyāyakārī na bhavati|


sāṁsārikajīvikāprāpto yo janaḥ svabhrātaraṁ dīnaṁ dṛṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prema kathaṁ tiṣṭhet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्