Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 sarvve yat śikṣāṁ sāntvanāñca labhante tadarthaṁ yūyaṁ sarvve paryyāyeṇeśvarīyādeśaṁ kathayituṁ śaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 সৰ্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদৰ্থং যূযং সৰ্ৱ্ৱে পৰ্য্যাযেণেশ্ৱৰীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 সর্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদর্থং যূযং সর্ৱ্ৱে পর্য্যাযেণেশ্ৱরীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaM sarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:31
17 अन्तरसन्दर्भाः  

yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|


tathāpi samitau paropadeśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|


kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|


kintu tatrāpareṇa kenacit janeneśvarīyādeśe labdhe prathamena kathanāt nivarttitavyaṁ|


īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|


atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|


yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|


yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्