Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 शास्त्र इदं लिखितमास्ते, यथा, इत्यवोचत् परेशोऽहम् आभाषिष्य इमान् जनान्। भाषाभिः परकीयाभि र्वक्त्रैश्च परदेशिभिः। तथा मया कृतेऽपीमे न ग्रहीष्यन्ति मद्वचः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 শাস্ত্ৰ ইদং লিখিতমাস্তে, যথা, ইত্যৱোচৎ পৰেশোঽহম্ আভাষিষ্য ইমান্ জনান্| ভাষাভিঃ পৰকীযাভি ৰ্ৱক্ত্ৰৈশ্চ পৰদেশিভিঃ| তথা মযা কৃতেঽপীমে ন গ্ৰহীষ্যন্তি মদ্ৱচঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 শাস্ত্র ইদং লিখিতমাস্তে, যথা, ইত্যৱোচৎ পরেশোঽহম্ আভাষিষ্য ইমান্ জনান্| ভাষাভিঃ পরকীযাভি র্ৱক্ত্রৈশ্চ পরদেশিভিঃ| তথা মযা কৃতেঽপীমে ন গ্রহীষ্যন্তি মদ্ৱচঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ၑာသ္တြ ဣဒံ လိခိတမာသ္တေ, ယထာ, ဣတျဝေါစတ် ပရေၑော'ဟမ် အာဘာၐိၐျ ဣမာန် ဇနာန်၊ ဘာၐာဘိး ပရကီယာဘိ ရွက္တြဲၑ္စ ပရဒေၑိဘိး၊ တထာ မယာ ကၖတေ'ပီမေ န ဂြဟီၐျန္တိ မဒွစး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 zAstra idaM likhitamAstE, yathA, ityavOcat parEzO'ham AbhASiSya imAn janAn| bhASAbhiH parakIyAbhi rvaktraizca paradEzibhiH| tathA mayA kRtE'pImE na grahISyanti madvacaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:21
7 अन्तरसन्दर्भाः  

tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā etadvacanaṁ yuṣmākaṁ śāstre likhitaṁ nāsti kiṁ?


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्