Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱং যদাত্মনা ধন্যৱাদং কৰোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তৰ্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱং যদাত্মনা ধন্যৱাদং করোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তর্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:16
30 अन्तरसन्दर्भाः  

tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||


tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyeśvaraṁ dhanyaṁ vyāhṛtya taṁ bhaṅktvā bhāṣitavān yuṣmābhiretad gṛhyatāṁ bhujyatāñca tad yuṣmatkṛte bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhiretat kriyatāṁ|


yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayate, kintu mama buddhi rniṣphalā tiṣṭhati|


yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;


khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||


īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|


etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśoे, āgamyatāṁ bhavatā|


aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्