Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্মাদ্ একস্যাঙ্গস্য পীডাযাং জাতাযাং সৰ্ৱ্ৱাণ্যঙ্গানি তেন সহ পীড্যন্তে, একস্য সমাদৰে জাতে চ সৰ্ৱ্ৱাণি তেন সহ সংহৃষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্মাদ্ একস্যাঙ্গস্য পীডাযাং জাতাযাং সর্ৱ্ৱাণ্যঙ্গানি তেন সহ পীড্যন্তে, একস্য সমাদরে জাতে চ সর্ৱ্ৱাণি তেন সহ সংহৃষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသ္မာဒ် ဧကသျာင်္ဂသျ ပီဍာယာံ ဇာတာယာံ သရွွာဏျင်္ဂါနိ တေန သဟ ပီဍျန္တေ, ဧကသျ သမာဒရေ ဇာတေ စ သရွွာဏိ တေန သဟ သံဟၖၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:26
9 अन्तरसन्दर्भाः  

tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|


tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ|


ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|


śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|


yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्