Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্ত্ৱিদানীম্ ঈশ্ৱৰেণ যথাভিলষিতং তথৈৱাঙ্গপ্ৰত্যঙ্গানাম্ একৈকং শৰীৰে স্থাপিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্ত্ৱিদানীম্ ঈশ্ৱরেণ যথাভিলষিতং তথৈৱাঙ্গপ্রত্যঙ্গানাম্ একৈকং শরীরে স্থাপিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တွိဒါနီမ် ဤၑွရေဏ ယထာဘိလၐိတံ တထဲဝါင်္ဂပြတျင်္ဂါနာမ် ဧကဲကံ ၑရီရေ သ္ထာပိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintvidAnIm IzvarENa yathAbhilaSitaM tathaivAggapratyaggAnAm EkaikaM zarIrE sthApitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:18
18 अन्तरसन्दर्भाः  

tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|


he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|


asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;


ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|


kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?


tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?


kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|


kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|


īśvareṇeva yathābhilāṣaṁ tasmai mūrtti rdīyate, ekaikasmai bījāya svā svā mūrttireva dīyate|


paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|


yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā


he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्