Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতৰতা তানি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতরতা তানি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧကေနာဒွိတီယေနာတ္မနာ ယထာဘိလာၐမ် ဧကဲကသ္မဲ ဇနာယဲကဲကံ ဒါနံ ဝိတရတာ တာနိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:11
18 अन्तरसन्दर्भाः  

he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣṭāvuttamaṁ|


svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?


tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|


sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|


vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|


asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;


ataḥ sa yam anugrahītum icchati tamevānugṛhlāti, yañca nigrahītum icchati taṁ nigṛhlāti|


kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|


sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|


ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|


yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|


vayam aparimitena na ślāghiṣyāmahe kintvīśvareṇa svarajjvā yuṣmaddeśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tenaiva ślāghiṣyāmahe|


pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,


kintu khrīṣṭasya dānaparimāṇānusārād asmākam ekaikasmai viśeṣo varo'dāyi|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्