Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tva nca sarvvavi.saye sva.m satkarmma.naa.m d.r.s.taanta.m dar"saya "sik.saayaa ncaavik.rtatva.m dhiirataa.m yathaartha.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৎৱঞ্চ সৰ্ৱ্ৱৱিষযে স্ৱং সৎকৰ্ম্মণাং দৃষ্টান্তং দৰ্শয শিক্ষাযাঞ্চাৱিকৃতৎৱং ধীৰতাং যথাৰ্থং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৎৱঞ্চ সর্ৱ্ৱৱিষযে স্ৱং সৎকর্ম্মণাং দৃষ্টান্তং দর্শয শিক্ষাযাঞ্চাৱিকৃতৎৱং ধীরতাং যথার্থং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တွဉ္စ သရွွဝိၐယေ သွံ သတ္ကရ္မ္မဏာံ ဒၖၐ္ဋာန္တံ ဒရ္ၑယ ၑိက္ၐာယာဉ္စာဝိကၖတတွံ ဓီရတာံ ယထာရ္ထံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:7
12 अन्तरसन्दर्भाः  

apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


etad aham aaj nayaa kathayaamiiti nahi kintvanye.saam utsaahakaara.naad yu.smaakamapi premna.h saaralya.m pariik.situmicchataa mayaitat kathyate|


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


j naanasya vi"si.s.taanaa.m pariik.sikaayaa"sca sarvvavidhabuddhe rbaahulya.m phalatu,


atraasmaakam adhikaaro naastiittha.m nahi kintvasmaakam anukara.naaya yu.smaan d.r.s.taanta.m dar"sayitum icchantastad akurmma|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्