Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধৰ্ম্মং সাংসাৰিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱৰভক্ত্যা চেহলোকে আযু ৰ্যাপযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধর্ম্মং সাংসারিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱরভক্ত্যা চেহলোকে আযু র্যাপযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သ စာသ္မာန် ဣဒံ ၑိက္ၐျတိ ယဒ် ဝယမ် အဓရ္မ္မံ သာံသာရိကာဘိလာၐာံၑ္စာနင်္ဂီကၖတျ ဝိနီတတွေန နျာယေနေၑွရဘက္တျာ စေဟလောကေ အာယု ရျာပယာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:12
59 अन्तरसन्दर्भाः  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


va.m"se traataarameka.m sa samutpaaditavaan svayam|


ita.h para.m yu.smaabhi.h saha mama bahava aalaapaa na bhavi.syanti yata.h kaara.naad etasya jagata.h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|


tataste saritpate.h paare ta.m saak.saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?


ii"svarasya maanavaanaa nca samiipe yathaa nirdo.so bhavaami tadartha.m satata.m yatnavaan asmi|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


yu.smaaka.m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna.h punaradharmmakara.naartha.m yadvat puurvva.m paapaamedhyayo rbh.rtyatve nijaa"ngaani samaarpayata tadvad idaanii.m saadhukarmmakara.naartha.m dharmmasya bh.rtyatve nijaa"ngaani samarpayata|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yata.h sa svasammukhe pavitraan ni.skala"nkaan anindaniiyaa.m"sca yu.smaan sthaapayitum icchati|


yasmaad ii"svaro.asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|


bhraat.r.su premakara.namadhi yu.smaan prati mama likhana.m ni.sprayojana.m yato yuuya.m paraspara.m premakara.naaye"svara"sik.sitaa lokaa aadhve|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


apara.m tva.m parame"svara.m jaaniihiitivaakyena te.saamekaiko jana.h sva.m sva.m samiipavaasina.m bhraatara nca puna rna "sik.sayi.syati yata aak.sudraat mahaanta.m yaavat sarvve maa.m j naasyanti|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


apara.m yuuya.m tasmaad yam abhi.seka.m praaptavanta.h sa yu.smaasu ti.s.thati tata.h ko.api yad yu.smaan "sik.sayet tad anaava"syaka.m, sa caabhi.seko yu.smaan sarvvaa.ni "sik.sayati satya"sca bhavati na caatathya.h, ata.h sa yu.smaan yadvad a"sik.sayat tadvat tatra sthaasyatha|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्