Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো হেতোৰদ্যক্ষেণেশ্ৱৰস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচাৰিণা ক্ৰোধিনা পানাসক্তেন প্ৰহাৰকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো হেতোরদ্যক্ষেণেশ্ৱরস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচারিণা ক্রোধিনা পানাসক্তেন প্রহারকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဟေတောရဒျက္ၐေဏေၑွရသျ ဂၖဟာဒျက္ၐေဏေဝါနိန္ဒနီယေန ဘဝိတဝျံ၊ တေန သွေစ္ဆာစာရိဏာ ကြောဓိနာ ပါနာသက္တေန ပြဟာရကေဏ လောဘိနာ ဝါ န ဘဝိတဝျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:7
23 अन्तरसन्दर्भाः  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


tva.m yad asampuur.nakaaryyaa.ni sampuuraye rmadiiyaade"saacca pratinagara.m praaciinaga.naan niyojayestadarthamaha.m tvaa.m kriityupadviipe sthaapayitvaa gatavaan|


praaciinayo.sito.api yathaa dharmmayogyam aacaara.m kuryyu.h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu.h


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


vi"se.sato ye .amedhyaabhilaa.saat "saariirikasukham anugacchanti kart.rtvapadaani caavajaananti taaneva (roddhu.m paarayati|) te du.hsaahasina.h pragalbhaa"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्