Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ঈশ্ৱৰঃ কোপং প্ৰকাশযিতুং নিজশক্তিং জ্ঞাপযিতুঞ্চেচ্ছন্ যদি ৱিনাশস্য যোগ্যানি ক্ৰোধভাজনানি প্ৰতি বহুকালং দীৰ্ঘসহিষ্ণুতাম্ আশ্ৰযতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ঈশ্ৱরঃ কোপং প্রকাশযিতুং নিজশক্তিং জ্ঞাপযিতুঞ্চেচ্ছন্ যদি ৱিনাশস্য যোগ্যানি ক্রোধভাজনানি প্রতি বহুকালং দীর্ঘসহিষ্ণুতাম্ আশ্রযতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဤၑွရး ကောပံ ပြကာၑယိတုံ နိဇၑက္တိံ ဇ္ဉာပယိတုဉ္စေစ္ဆန် ယဒိ ဝိနာၑသျ ယောဂျာနိ ကြောဓဘာဇနာနိ ပြတိ ဗဟုကာလံ ဒီရ္ဃသဟိၐ္ဏုတာမ် အာၑြယတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:22
27 अन्तरसन्दर्भाः  

ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|


phirau.ni "saastre likhati, aha.m tvaddvaaraa matparaakrama.m dar"sayitu.m sarvvap.rthivyaa.m nijanaama prakaa"sayitu nca tvaa.m sthaapitavaan|


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


ekasmaan m.rtpi.n.daad utk.r.s.taapak.r.s.tau dvividhau kala"sau karttu.m ki.m kulaalasya saamarthya.m naasti?


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


kintu b.rhanniketane kevala suvar.namayaani raupyamayaa.ni ca bhaajanaani vidyanta iti tarhi kaa.s.thamayaani m.r.nmayaanyapi vidyante te.saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्