Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদৰ্থং ৰিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অৰ্থাদ্ অস্মাকম্ ইস্হাকঃ পূৰ্ৱ্ৱপুৰুষাদ্ গৰ্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্ৰসৱাৎ পূৰ্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকৰ্ম্মণঃ কৰণাৎ পূৰ্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদর্থং রিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অর্থাদ্ অস্মাকম্ ইস্হাকঃ পূর্ৱ্ৱপুরুষাদ্ গর্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্রসৱাৎ পূর্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকর্ম্মণঃ করণাৎ পূর্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒရ္ထံ ရိဗ္ကာနာမိကယာ ယောၐိတာ ဇနဲကသ္မာဒ် အရ္ထာဒ် အသ္မာကမ် ဣသှာကး ပူရွွပုရုၐာဒ် ဂရ္ဘေ ဓၖတေ တသျား သန္တာနယေား ပြသဝါတ် ပူရွွံ ကိဉ္စ တယေား ၑုဘာၑုဘကရ္မ္မဏး ကရဏာတ် ပူရွွံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:11
22 अन्तरसन्दर्भाः  

yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


tat karmma.naa.m phalam api nahi, ata.h kenaapi na "slaaghitavya.m|


yato vaya.m yasmin vi"svasya d.r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca


tat sarvva.m nirantara.m smaraama"sca| he piyabhraatara.h, yuuyam ii"svare.naabhirucitaa lokaa iti vaya.m jaaniima.h|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्