Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 কিন্তু লিখিতম্ আস্তে, যথা, ৱযং তৱ নিমিত্তং স্মো মৃত্যুৱক্ত্ৰেঽখিলং দিনং| বলিৰ্দেযো যথা মেষো ৱযং গণ্যামহে তথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 কিন্তু লিখিতম্ আস্তে, যথা, ৱযং তৱ নিমিত্তং স্মো মৃত্যুৱক্ত্রেঽখিলং দিনং| বলির্দেযো যথা মেষো ৱযং গণ্যামহে তথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ကိန္တု လိခိတမ် အာသ္တေ, ယထာ, ဝယံ တဝ နိမိတ္တံ သ္မော မၖတျုဝက္တြေ'ခိလံ ဒိနံ၊ ဗလိရ္ဒေယော ယထာ မေၐော ဝယံ ဂဏျာမဟေ တထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:36
18 अन्तरसन्दर्भाः  

lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


preritaa vaya.m "se.saa hantavyaa"sceve"svare.na nidar"sitaa.h| yato vaya.m sarvvalokaanaam arthata.h svargiiyaduutaanaa.m maanavaanaa nca kautukaaspadaani jaataa.h|


ato vaya.m sve.su na vi"svasya m.rtalokaanaam utthaapayitarii"svare yad vi"svaasa.m kurmmastadartham asmaabhi.h praa.nada.n.do bhoktavya iti svamanasi ni"scita.m|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्