Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যত ঈশ্ৱৰো বহুভ্ৰাতৃণাং মধ্যে স্ৱপুত্ৰং জ্যেষ্ঠং কৰ্ত্তুম্ ইচ্ছন্ যান্ পূৰ্ৱ্ৱং লক্ষ্যীকৃতৱান্ তান্ তস্য প্ৰতিমূৰ্ত্যাঃ সাদৃশ্যপ্ৰাপ্ত্যৰ্থং ন্যযুংক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যত ঈশ্ৱরো বহুভ্রাতৃণাং মধ্যে স্ৱপুত্রং জ্যেষ্ঠং কর্ত্তুম্ ইচ্ছন্ যান্ পূর্ৱ্ৱং লক্ষ্যীকৃতৱান্ তান্ তস্য প্রতিমূর্ত্যাঃ সাদৃশ্যপ্রাপ্ত্যর্থং ন্যযুংক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတ ဤၑွရော ဗဟုဘြာတၖဏာံ မဓျေ သွပုတြံ ဇျေၐ္ဌံ ကရ္တ္တုမ် ဣစ္ဆန် ယာန် ပူရွွံ လက္ၐျီကၖတဝါန် တာန် တသျ ပြတိမူရ္တျား သာဒၖၑျပြာပ္တျရ္ထံ နျယုံက္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:29
36 अन्तरसन्दर्भाः  

ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


tadaaha.m vadi.syaami, he kukarmmakaari.no yu.smaan aha.m na vedmi, yuuya.m matsamiipaad duuriibhavata|


aha.m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


apara nca vibhavapraaptyartha.m puurvva.m niyuktaanyanugrahapaatraa.ni prati nijavibhavasya baahulya.m prakaa"sayitu.m kevalayihuudinaa.m nahi bhinnade"sinaamapi madhyaad


m.r.nmayasya ruupa.m yadvad asmaabhi rdhaarita.m tadvat svargiiyasya ruupamapi dhaarayi.syate|


kintu kaalaavasthaayaa.h puurvvasmaad yat j naanam asmaaka.m vibhavaartham ii"svare.na ni"scitya pracchanna.m tanniguu.dham ii"svariiyaj naana.m prabhaa.saamahe|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्