Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কেৱলঃ স ইতি নহি কিন্তু প্ৰথমজাতফলস্ৱৰূপম্ আত্মানং প্ৰাপ্তা ৱযমপি দত্তকপুত্ৰৎৱপদপ্ৰাপ্তিম্ অৰ্থাৎ শৰীৰস্য মুক্তিং প্ৰতীক্ষমাণাস্তদ্ৱদ্ অন্তৰাৰ্ত্তৰাৱং কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কেৱলঃ স ইতি নহি কিন্তু প্রথমজাতফলস্ৱরূপম্ আত্মানং প্রাপ্তা ৱযমপি দত্তকপুত্রৎৱপদপ্রাপ্তিম্ অর্থাৎ শরীরস্য মুক্তিং প্রতীক্ষমাণাস্তদ্ৱদ্ অন্তরার্ত্তরাৱং কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကေဝလး သ ဣတိ နဟိ ကိန္တု ပြထမဇာတဖလသွရူပမ် အာတ္မာနံ ပြာပ္တာ ဝယမပိ ဒတ္တကပုတြတွပဒပြာပ္တိမ် အရ္ထာတ် ၑရီရသျ မုက္တိံ ပြတီက္ၐမာဏာသ္တဒွဒ် အန္တရာရ္တ္တရာဝံ ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:23
26 अन्तरसन्दर्भाः  

te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|


kintvetaasaa.m gha.tanaanaamaarambhe sati yuuya.m mastakaanyuttolya uurdadhva.m drak.syatha, yato yu.smaaka.m mukte.h kaala.h savidho bhavi.syati|


tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


haa haa yo.aha.m durbhaagyo manujasta.m maam etasmaan m.rtaacchariiraat ko nistaarayi.syati?


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


asmaasu maakidaniyaade"sam aagate.svasmaaka.m "sariirasya kaacidapi "saanti rnaabhavat kintu sarvvato bahi rvirodhenaanta"sca bhiityaa vayam apii.dyaamahi|


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


yatastasya mahimna.h prakaa"saaya tena kriitaanaa.m lokaanaa.m mukti ryaavanna bhavi.syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa.nasvaruupo bhavati|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्