Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yadi khrii.s.to yu.smaan adhiti.s.thati tarhi paapam uddi"sya "sariira.m m.rta.m kintu pu.nyamuddi"syaatmaa jiivati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যদি খ্ৰীষ্টো যুষ্মান্ অধিতিষ্ঠতি তৰ্হি পাপম্ উদ্দিশ্য শৰীৰং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যদি খ্রীষ্টো যুষ্মান্ অধিতিষ্ঠতি তর্হি পাপম্ উদ্দিশ্য শরীরং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယဒိ ခြီၐ္ဋော ယုၐ္မာန် အဓိတိၐ္ဌတိ တရှိ ပါပမ် ဥဒ္ဒိၑျ ၑရီရံ မၖတံ ကိန္တု ပုဏျမုဒ္ဒိၑျာတ္မာ ဇီဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:10
30 अन्तरसन्दर्भाः  

tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


yo jano madiiya.m palala.m svaadati madiiya.m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|


tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


ato yuuya.m vi"svaasayuktaa aadhve na veti j naatumaatmapariik.saa.m kurudhva.m svaanevaanusandhatta| yii"su.h khrii.s.to yu.smanmadhye vidyate svaanadhi tat ki.m na pratijaaniitha? tasmin avidyamaane yuuya.m ni.spramaa.naa bhavatha|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|


dvaabhyaam aha.m sampii.dye, dehavaasatyajanaaya khrii.s.tena sahavaasaaya ca mamaabhilaa.so bhavati yatastat sarvvottama.m|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|


svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्