Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tarhi yaani karmmaa.ni yuuyam idaanii.m lajjaajanakaani budhyadhve puurvva.m tai ryu.smaaka.m ko laabha aasiit? te.saa.m karmma.naa.m phala.m mara.nameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৰ্হি যানি কৰ্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূৰ্ৱ্ৱং তৈ ৰ্যুষ্মাকং কো লাভ আসীৎ? তেষাং কৰ্ম্মণাং ফলং মৰণমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তর্হি যানি কর্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূর্ৱ্ৱং তৈ র্যুষ্মাকং কো লাভ আসীৎ? তেষাং কর্ম্মণাং ফলং মরণমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တရှိ ယာနိ ကရ္မ္မာဏိ ယူယမ် ဣဒါနီံ လဇ္ဇာဇနကာနိ ဗုဓျဓွေ ပူရွွံ တဲ ရျုၐ္မာကံ ကော လာဘ အာသီတ်? တေၐာံ ကရ္မ္မဏာံ ဖလံ မရဏမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:21
46 अन्तरसन्दर्भाः  

ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


yato m.rtijanaka.m paapa.m pu.nyajanaka.m nide"saacara.na ncaitayordvayo ryasmin aaj naapaalanaartha.m bh.rtyaaniva svaan samarpayatha, tasyaiva bh.rtyaa bhavatha, etat ki.m yuuya.m na jaaniitha?


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


yato.asmaaka.m "saariirikaacara.nasamaye mara.nanimitta.m phalam utpaadayitu.m vyavasthayaa duu.sita.h paapaabhilaa.so.asmaakam a"nge.su jiivan aasiit|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


"saariirikabhaavasya phala.m m.rtyu.h ki ncaatmikabhaavasya phale jiivana.m "saanti"sca|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


kintu yaa bhuumi rgok.suraka.n.takav.rk.saan utpaadayati saa na graahyaa "saapaarhaa ca "se.se tasyaa daaho bhavi.syati|


tasmaat saa manovaa nchaa sagarbhaa bhuutvaa du.sk.rti.m prasuute du.sk.rti"sca pari.naama.m gatvaa m.rtyu.m janayati|


tarhi yo jana.h paapina.m vipathabhrama.naat paraavarttayati sa tasyaatmaana.m m.rtyuta uddhari.syati bahupaapaanyaavari.syati ceti jaanaatu|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||


apara.m m.rtyuparalokau vahnihrade nik.siptau, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्