Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yu.smaaka.m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna.h punaradharmmakara.naartha.m yadvat puurvva.m paapaamedhyayo rbh.rtyatve nijaa"ngaani samaarpayata tadvad idaanii.m saadhukarmmakara.naartha.m dharmmasya bh.rtyatve nijaa"ngaani samarpayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং শাৰীৰিক্যা দুৰ্ব্বলতাযা হেতো ৰ্মানৱৱদ্ অহম্ এতদ্ ব্ৰৱীমি; পুনঃ পুনৰধৰ্ম্মকৰণাৰ্থং যদ্ৱৎ পূৰ্ৱ্ৱং পাপামেধ্যযো ৰ্ভৃত্যৎৱে নিজাঙ্গানি সমাৰ্পযত তদ্ৱদ্ ইদানীং সাধুকৰ্ম্মকৰণাৰ্থং ধৰ্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমৰ্পযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং শারীরিক্যা দুর্ব্বলতাযা হেতো র্মানৱৱদ্ অহম্ এতদ্ ব্রৱীমি; পুনঃ পুনরধর্ম্মকরণার্থং যদ্ৱৎ পূর্ৱ্ৱং পাপামেধ্যযো র্ভৃত্যৎৱে নিজাঙ্গানি সমার্পযত তদ্ৱদ্ ইদানীং সাধুকর্ম্মকরণার্থং ধর্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমর্পযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ ၑာရီရိကျာ ဒုရ္ဗ္ဗလတာယာ ဟေတော ရ္မာနဝဝဒ် အဟမ် ဧတဒ် ဗြဝီမိ; ပုနး ပုနရဓရ္မ္မကရဏာရ္ထံ ယဒွတ် ပူရွွံ ပါပါမေဓျယော ရ္ဘၖတျတွေ နိဇာင်္ဂါနိ သမာရ္ပယတ တဒွဒ် ဣဒါနီံ သာဓုကရ္မ္မကရဏာရ္ထံ ဓရ္မ္မသျ ဘၖတျတွေ နိဇာင်္ဂါနိ သမရ္ပယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:19
19 अन्तरसन्दर्भाः  

anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


asmaakam anyaayena yadii"svarasya nyaaya.h prakaa"sate tarhi ki.m vadi.syaama.h? aha.m maanu.saa.naa.m kathaamiva kathaa.m kathayaami, ii"svara.h samucita.m da.n.da.m dattvaa kim anyaayii bhavi.syati?


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


kintu tadvipariita.m yudhyanta.m tadanyameka.m svabhaava.m madiiyaa"ngasthita.m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta.m maa.m karttu.m ce.s.tate|


tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


kimaha.m kevalaa.m maanu.sikaa.m vaaca.m vadaami? vyavasthaayaa.m kimetaad.r"sa.m vacana.m na vidyate?


he bhraat.rga.na maanu.saa.naa.m riityanusaare.naaha.m kathayaami kenacit maanavena yo niyamo niracaayi tasya vik.rti rv.rddhi rvaa kenaapi na kriyate|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्