Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ittha.m yuuya.m paapasevaato muktaa.h santo dharmmasya bh.rtyaa jaataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্থং যূযং পাপসেৱাতো মুক্তাঃ সন্তো ধৰ্ম্মস্য ভৃত্যা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্থং যূযং পাপসেৱাতো মুক্তাঃ সন্তো ধর্ম্মস্য ভৃত্যা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတ္ထံ ယူယံ ပါပသေဝါတော မုက္တား သန္တော ဓရ္မ္မသျ ဘၖတျာ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyA jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:18
17 अन्तरसन्दर्भाः  

aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


mama vaakye yadi yuuyam aasthaa.m kurutha tarhi mama "si.syaa bhuutvaa satyatva.m j naasyatha tata.h satyatayaa yu.smaaka.m mok.so bhavi.syati|


ata.h putro yadi yu.smaan mocayati tarhi nitaantameva mukttaa bhavi.syatha|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


yuuya.m svaadhiinaa ivaacarata tathaapi du.s.tataayaa ve.sasvaruupaa.m svaadhiinataa.m dhaarayanta iva nahi kintvii"svarasya daasaa iva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्