Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yato m.rtijanaka.m paapa.m pu.nyajanaka.m nide"saacara.na ncaitayordvayo ryasmin aaj naapaalanaartha.m bh.rtyaaniva svaan samarpayatha, tasyaiva bh.rtyaa bhavatha, etat ki.m yuuya.m na jaaniitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতো মৃতিজনকং পাপং পুণ্যজনকং নিদেশাচৰণঞ্চৈতযোৰ্দ্ৱযো ৰ্যস্মিন্ আজ্ঞাপালনাৰ্থং ভৃত্যানিৱ স্ৱান্ সমৰ্পযথ, তস্যৈৱ ভৃত্যা ভৱথ, এতৎ কিং যূযং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতো মৃতিজনকং পাপং পুণ্যজনকং নিদেশাচরণঞ্চৈতযোর্দ্ৱযো র্যস্মিন্ আজ্ঞাপালনার্থং ভৃত্যানিৱ স্ৱান্ সমর্পযথ, তস্যৈৱ ভৃত্যা ভৱথ, এতৎ কিং যূযং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတော မၖတိဇနကံ ပါပံ ပုဏျဇနကံ နိဒေၑာစရဏဉ္စဲတယောရ္ဒွယော ရျသ္မိန် အာဇ္ဉာပါလနာရ္ထံ ဘၖတျာနိဝ သွာန် သမရ္ပယထ, တသျဲဝ ဘၖတျာ ဘဝထ, ဧတတ် ကိံ ယူယံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:16
18 अन्तरसन्दर्भाः  

yuuyamapi mama draak.saak.setra.m yaata, yu.smabhyamaha.m yogyabh.rti.m daasyaami, tataste vavraju.h|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


tadaa yii"su.h pratyavadad yu.smaanaha.m yathaarthatara.m vadaami ya.h paapa.m karoti sa paapasya daasa.h|


ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


jagato.api vicaara.na.m pavitralokai.h kaari.syata etad yuuya.m ki.m na jaaniitha? ato jagad yadi yu.smaabhi rvicaarayitavya.m tarhi k.sudratamavicaare.su yuuya.m kimasamarthaa.h?


duutaa apyasmaabhi rvicaarayi.syanta iti ki.m na jaaniitha? ata aihikavi.sayaa.h kim asmaabhi rna vicaarayitavyaa bhaveyu.h?


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


apara.m ye pavitravastuunaa.m paricaryyaa.m kurvvanti te pavitravastuto bhak.syaa.ni labhante, ye ca vedyaa.h paricaryyaa.m kurvvanti te vedisthavastuunaam a.m"sino bhavantyetad yuuya.m ki.m na vida?


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्