Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tadvad yuuyamapi svaan paapam uddi"sya m.rtaan asmaaka.m prabhu.naa yii"sukhrii.s.tene"svaram uddi"sya jiivanto jaaniita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদ্ৱদ্ যূযমপি স্ৱান্ পাপম্ উদ্দিশ্য মৃতান্ অস্মাকং প্ৰভুণা যীশুখ্ৰীষ্টেনেশ্ৱৰম্ উদ্দিশ্য জীৱন্তো জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদ্ৱদ্ যূযমপি স্ৱান্ পাপম্ উদ্দিশ্য মৃতান্ অস্মাকং প্রভুণা যীশুখ্রীষ্টেনেশ্ৱরম্ উদ্দিশ্য জীৱন্তো জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒွဒ် ယူယမပိ သွာန် ပါပမ် ဥဒ္ဒိၑျ မၖတာန် အသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေနေၑွရမ် ဥဒ္ဒိၑျ ဇီဝန္တော ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:11
21 अन्तरसन्दर्भाः  

kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii.s.tena santata.m bhuuyaat| iti|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


apara nca sa yad amriyata tenaikadaa paapam uddi"syaamriyata, yacca jiivati tene"svaram uddi"sya jiivati;


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


kintvasmaasu yo bhaaviivibhava.h prakaa"si.syate tasya samiipe varttamaanakaaliina.m du.hkhamaha.m t.r.naaya manye|


yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


tathaa k.rta ii"svariiyaa yaa "saanti.h sarvvaa.m buddhim ati"sete saa yu.smaaka.m cittaani manaa.msi ca khrii.s.te yii"sau rak.si.syati|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्